वांछित मन्त्र चुनें

या इ॑न्द्र॒ भुज॒ आभ॑र॒: स्व॑र्वाँ॒ असु॑रेभ्यः । स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥

अंग्रेज़ी लिप्यंतरण

yā indra bhuja ābharaḥ svarvām̐ asurebhyaḥ | stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ ||

पद पाठ

याः । इ॒न्द्र॒ । भुजः॑ । आ । अभ॑रः । स्वः॑ऽवान् । असु॑रेभ्यः । स्तो॒तार॑म् । इत् । म॒घ॒ऽव॒न् । अ॒स्य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वृ॒क्तऽब॑र्हिषः ॥ ८.९७.१

ऋग्वेद » मण्डल:8» सूक्त:97» मन्त्र:1 | अष्टक:6» अध्याय:6» वर्ग:36» मन्त्र:1 | मण्डल:8» अनुवाक:10» मन्त्र:1